Declension table of ?paramārthasupta

Deva

MasculineSingularDualPlural
Nominativeparamārthasuptaḥ paramārthasuptau paramārthasuptāḥ
Vocativeparamārthasupta paramārthasuptau paramārthasuptāḥ
Accusativeparamārthasuptam paramārthasuptau paramārthasuptān
Instrumentalparamārthasuptena paramārthasuptābhyām paramārthasuptaiḥ paramārthasuptebhiḥ
Dativeparamārthasuptāya paramārthasuptābhyām paramārthasuptebhyaḥ
Ablativeparamārthasuptāt paramārthasuptābhyām paramārthasuptebhyaḥ
Genitiveparamārthasuptasya paramārthasuptayoḥ paramārthasuptānām
Locativeparamārthasupte paramārthasuptayoḥ paramārthasupteṣu

Compound paramārthasupta -

Adverb -paramārthasuptam -paramārthasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria