Declension table of ?paramārthasārasaṅkṣepavivṛti

Deva

FeminineSingularDualPlural
Nominativeparamārthasārasaṅkṣepavivṛtiḥ paramārthasārasaṅkṣepavivṛtī paramārthasārasaṅkṣepavivṛtayaḥ
Vocativeparamārthasārasaṅkṣepavivṛte paramārthasārasaṅkṣepavivṛtī paramārthasārasaṅkṣepavivṛtayaḥ
Accusativeparamārthasārasaṅkṣepavivṛtim paramārthasārasaṅkṣepavivṛtī paramārthasārasaṅkṣepavivṛtīḥ
Instrumentalparamārthasārasaṅkṣepavivṛtyā paramārthasārasaṅkṣepavivṛtibhyām paramārthasārasaṅkṣepavivṛtibhiḥ
Dativeparamārthasārasaṅkṣepavivṛtyai paramārthasārasaṅkṣepavivṛtaye paramārthasārasaṅkṣepavivṛtibhyām paramārthasārasaṅkṣepavivṛtibhyaḥ
Ablativeparamārthasārasaṅkṣepavivṛtyāḥ paramārthasārasaṅkṣepavivṛteḥ paramārthasārasaṅkṣepavivṛtibhyām paramārthasārasaṅkṣepavivṛtibhyaḥ
Genitiveparamārthasārasaṅkṣepavivṛtyāḥ paramārthasārasaṅkṣepavivṛteḥ paramārthasārasaṅkṣepavivṛtyoḥ paramārthasārasaṅkṣepavivṛtīnām
Locativeparamārthasārasaṅkṣepavivṛtyām paramārthasārasaṅkṣepavivṛtau paramārthasārasaṅkṣepavivṛtyoḥ paramārthasārasaṅkṣepavivṛtiṣu

Compound paramārthasārasaṅkṣepavivṛti -

Adverb -paramārthasārasaṅkṣepavivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria