Declension table of ?paramārthasaṃvṛtisatyanirdeśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramārthasaṃvṛtisatyanirdeśaḥ | paramārthasaṃvṛtisatyanirdeśau | paramārthasaṃvṛtisatyanirdeśāḥ |
Vocative | paramārthasaṃvṛtisatyanirdeśa | paramārthasaṃvṛtisatyanirdeśau | paramārthasaṃvṛtisatyanirdeśāḥ |
Accusative | paramārthasaṃvṛtisatyanirdeśam | paramārthasaṃvṛtisatyanirdeśau | paramārthasaṃvṛtisatyanirdeśān |
Instrumental | paramārthasaṃvṛtisatyanirdeśena | paramārthasaṃvṛtisatyanirdeśābhyām | paramārthasaṃvṛtisatyanirdeśaiḥ paramārthasaṃvṛtisatyanirdeśebhiḥ |
Dative | paramārthasaṃvṛtisatyanirdeśāya | paramārthasaṃvṛtisatyanirdeśābhyām | paramārthasaṃvṛtisatyanirdeśebhyaḥ |
Ablative | paramārthasaṃvṛtisatyanirdeśāt | paramārthasaṃvṛtisatyanirdeśābhyām | paramārthasaṃvṛtisatyanirdeśebhyaḥ |
Genitive | paramārthasaṃvṛtisatyanirdeśasya | paramārthasaṃvṛtisatyanirdeśayoḥ | paramārthasaṃvṛtisatyanirdeśānām |
Locative | paramārthasaṃvṛtisatyanirdeśe | paramārthasaṃvṛtisatyanirdeśayoḥ | paramārthasaṃvṛtisatyanirdeśeṣu |