Declension table of ?paramārthasandarbha

Deva

MasculineSingularDualPlural
Nominativeparamārthasandarbhaḥ paramārthasandarbhau paramārthasandarbhāḥ
Vocativeparamārthasandarbha paramārthasandarbhau paramārthasandarbhāḥ
Accusativeparamārthasandarbham paramārthasandarbhau paramārthasandarbhān
Instrumentalparamārthasandarbheṇa paramārthasandarbhābhyām paramārthasandarbhaiḥ paramārthasandarbhebhiḥ
Dativeparamārthasandarbhāya paramārthasandarbhābhyām paramārthasandarbhebhyaḥ
Ablativeparamārthasandarbhāt paramārthasandarbhābhyām paramārthasandarbhebhyaḥ
Genitiveparamārthasandarbhasya paramārthasandarbhayoḥ paramārthasandarbhāṇām
Locativeparamārthasandarbhe paramārthasandarbhayoḥ paramārthasandarbheṣu

Compound paramārthasandarbha -

Adverb -paramārthasandarbham -paramārthasandarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria