Declension table of ?paramārthaprapā

Deva

FeminineSingularDualPlural
Nominativeparamārthaprapā paramārthaprape paramārthaprapāḥ
Vocativeparamārthaprape paramārthaprape paramārthaprapāḥ
Accusativeparamārthaprapām paramārthaprape paramārthaprapāḥ
Instrumentalparamārthaprapayā paramārthaprapābhyām paramārthaprapābhiḥ
Dativeparamārthaprapāyai paramārthaprapābhyām paramārthaprapābhyaḥ
Ablativeparamārthaprapāyāḥ paramārthaprapābhyām paramārthaprapābhyaḥ
Genitiveparamārthaprapāyāḥ paramārthaprapayoḥ paramārthaprapāṇām
Locativeparamārthaprapāyām paramārthaprapayoḥ paramārthaprapāsu

Adverb -paramārthaprapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria