Declension table of ?paramārthaprakāśa

Deva

MasculineSingularDualPlural
Nominativeparamārthaprakāśaḥ paramārthaprakāśau paramārthaprakāśāḥ
Vocativeparamārthaprakāśa paramārthaprakāśau paramārthaprakāśāḥ
Accusativeparamārthaprakāśam paramārthaprakāśau paramārthaprakāśān
Instrumentalparamārthaprakāśena paramārthaprakāśābhyām paramārthaprakāśaiḥ paramārthaprakāśebhiḥ
Dativeparamārthaprakāśāya paramārthaprakāśābhyām paramārthaprakāśebhyaḥ
Ablativeparamārthaprakāśāt paramārthaprakāśābhyām paramārthaprakāśebhyaḥ
Genitiveparamārthaprakāśasya paramārthaprakāśayoḥ paramārthaprakāśānām
Locativeparamārthaprakāśe paramārthaprakāśayoḥ paramārthaprakāśeṣu

Compound paramārthaprakāśa -

Adverb -paramārthaprakāśam -paramārthaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria