Declension table of ?paramārthapradīpikā

Deva

FeminineSingularDualPlural
Nominativeparamārthapradīpikā paramārthapradīpike paramārthapradīpikāḥ
Vocativeparamārthapradīpike paramārthapradīpike paramārthapradīpikāḥ
Accusativeparamārthapradīpikām paramārthapradīpike paramārthapradīpikāḥ
Instrumentalparamārthapradīpikayā paramārthapradīpikābhyām paramārthapradīpikābhiḥ
Dativeparamārthapradīpikāyai paramārthapradīpikābhyām paramārthapradīpikābhyaḥ
Ablativeparamārthapradīpikāyāḥ paramārthapradīpikābhyām paramārthapradīpikābhyaḥ
Genitiveparamārthapradīpikāyāḥ paramārthapradīpikayoḥ paramārthapradīpikānām
Locativeparamārthapradīpikāyām paramārthapradīpikayoḥ paramārthapradīpikāsu

Adverb -paramārthapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria