Declension table of ?paramārthanirṇaya

Deva

MasculineSingularDualPlural
Nominativeparamārthanirṇayaḥ paramārthanirṇayau paramārthanirṇayāḥ
Vocativeparamārthanirṇaya paramārthanirṇayau paramārthanirṇayāḥ
Accusativeparamārthanirṇayam paramārthanirṇayau paramārthanirṇayān
Instrumentalparamārthanirṇayena paramārthanirṇayābhyām paramārthanirṇayaiḥ paramārthanirṇayebhiḥ
Dativeparamārthanirṇayāya paramārthanirṇayābhyām paramārthanirṇayebhyaḥ
Ablativeparamārthanirṇayāt paramārthanirṇayābhyām paramārthanirṇayebhyaḥ
Genitiveparamārthanirṇayasya paramārthanirṇayayoḥ paramārthanirṇayānām
Locativeparamārthanirṇaye paramārthanirṇayayoḥ paramārthanirṇayeṣu

Compound paramārthanirṇaya -

Adverb -paramārthanirṇayam -paramārthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria