Declension table of ?paramārthamatsya

Deva

MasculineSingularDualPlural
Nominativeparamārthamatsyaḥ paramārthamatsyau paramārthamatsyāḥ
Vocativeparamārthamatsya paramārthamatsyau paramārthamatsyāḥ
Accusativeparamārthamatsyam paramārthamatsyau paramārthamatsyān
Instrumentalparamārthamatsyena paramārthamatsyābhyām paramārthamatsyaiḥ paramārthamatsyebhiḥ
Dativeparamārthamatsyāya paramārthamatsyābhyām paramārthamatsyebhyaḥ
Ablativeparamārthamatsyāt paramārthamatsyābhyām paramārthamatsyebhyaḥ
Genitiveparamārthamatsyasya paramārthamatsyayoḥ paramārthamatsyānām
Locativeparamārthamatsye paramārthamatsyayoḥ paramārthamatsyeṣu

Compound paramārthamatsya -

Adverb -paramārthamatsyam -paramārthamatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria