Declension table of ?paramārthabodha

Deva

MasculineSingularDualPlural
Nominativeparamārthabodhaḥ paramārthabodhau paramārthabodhāḥ
Vocativeparamārthabodha paramārthabodhau paramārthabodhāḥ
Accusativeparamārthabodham paramārthabodhau paramārthabodhān
Instrumentalparamārthabodhena paramārthabodhābhyām paramārthabodhaiḥ paramārthabodhebhiḥ
Dativeparamārthabodhāya paramārthabodhābhyām paramārthabodhebhyaḥ
Ablativeparamārthabodhāt paramārthabodhābhyām paramārthabodhebhyaḥ
Genitiveparamārthabodhasya paramārthabodhayoḥ paramārthabodhānām
Locativeparamārthabodhe paramārthabodhayoḥ paramārthabodheṣu

Compound paramārthabodha -

Adverb -paramārthabodham -paramārthabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria