Declension table of ?paramārthabhājā

Deva

FeminineSingularDualPlural
Nominativeparamārthabhājā paramārthabhāje paramārthabhājāḥ
Vocativeparamārthabhāje paramārthabhāje paramārthabhājāḥ
Accusativeparamārthabhājām paramārthabhāje paramārthabhājāḥ
Instrumentalparamārthabhājayā paramārthabhājābhyām paramārthabhājābhiḥ
Dativeparamārthabhājāyai paramārthabhājābhyām paramārthabhājābhyaḥ
Ablativeparamārthabhājāyāḥ paramārthabhājābhyām paramārthabhājābhyaḥ
Genitiveparamārthabhājāyāḥ paramārthabhājayoḥ paramārthabhājānām
Locativeparamārthabhājāyām paramārthabhājayoḥ paramārthabhājāsu

Adverb -paramārthabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria