Declension table of ?paramānandatantra

Deva

NeuterSingularDualPlural
Nominativeparamānandatantram paramānandatantre paramānandatantrāṇi
Vocativeparamānandatantra paramānandatantre paramānandatantrāṇi
Accusativeparamānandatantram paramānandatantre paramānandatantrāṇi
Instrumentalparamānandatantreṇa paramānandatantrābhyām paramānandatantraiḥ
Dativeparamānandatantrāya paramānandatantrābhyām paramānandatantrebhyaḥ
Ablativeparamānandatantrāt paramānandatantrābhyām paramānandatantrebhyaḥ
Genitiveparamānandatantrasya paramānandatantrayoḥ paramānandatantrāṇām
Locativeparamānandatantre paramānandatantrayoḥ paramānandatantreṣu

Compound paramānandatantra -

Adverb -paramānandatantram -paramānandatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria