Declension table of ?paramānandamādhavastava

Deva

MasculineSingularDualPlural
Nominativeparamānandamādhavastavaḥ paramānandamādhavastavau paramānandamādhavastavāḥ
Vocativeparamānandamādhavastava paramānandamādhavastavau paramānandamādhavastavāḥ
Accusativeparamānandamādhavastavam paramānandamādhavastavau paramānandamādhavastavān
Instrumentalparamānandamādhavastavena paramānandamādhavastavābhyām paramānandamādhavastavaiḥ paramānandamādhavastavebhiḥ
Dativeparamānandamādhavastavāya paramānandamādhavastavābhyām paramānandamādhavastavebhyaḥ
Ablativeparamānandamādhavastavāt paramānandamādhavastavābhyām paramānandamādhavastavebhyaḥ
Genitiveparamānandamādhavastavasya paramānandamādhavastavayoḥ paramānandamādhavastavānām
Locativeparamānandamādhavastave paramānandamādhavastavayoḥ paramānandamādhavastaveṣu

Compound paramānandamādhavastava -

Adverb -paramānandamādhavastavam -paramānandamādhavastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria