Declension table of ?paramānandalaharīstotra

Deva

NeuterSingularDualPlural
Nominativeparamānandalaharīstotram paramānandalaharīstotre paramānandalaharīstotrāṇi
Vocativeparamānandalaharīstotra paramānandalaharīstotre paramānandalaharīstotrāṇi
Accusativeparamānandalaharīstotram paramānandalaharīstotre paramānandalaharīstotrāṇi
Instrumentalparamānandalaharīstotreṇa paramānandalaharīstotrābhyām paramānandalaharīstotraiḥ
Dativeparamānandalaharīstotrāya paramānandalaharīstotrābhyām paramānandalaharīstotrebhyaḥ
Ablativeparamānandalaharīstotrāt paramānandalaharīstotrābhyām paramānandalaharīstotrebhyaḥ
Genitiveparamānandalaharīstotrasya paramānandalaharīstotrayoḥ paramānandalaharīstotrāṇām
Locativeparamānandalaharīstotre paramānandalaharīstotrayoḥ paramānandalaharīstotreṣu

Compound paramānandalaharīstotra -

Adverb -paramānandalaharīstotram -paramānandalaharīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria