Declension table of ?paramāmṛta

Deva

NeuterSingularDualPlural
Nominativeparamāmṛtam paramāmṛte paramāmṛtāni
Vocativeparamāmṛta paramāmṛte paramāmṛtāni
Accusativeparamāmṛtam paramāmṛte paramāmṛtāni
Instrumentalparamāmṛtena paramāmṛtābhyām paramāmṛtaiḥ
Dativeparamāmṛtāya paramāmṛtābhyām paramāmṛtebhyaḥ
Ablativeparamāmṛtāt paramāmṛtābhyām paramāmṛtebhyaḥ
Genitiveparamāmṛtasya paramāmṛtayoḥ paramāmṛtānām
Locativeparamāmṛte paramāmṛtayoḥ paramāmṛteṣu

Compound paramāmṛta -

Adverb -paramāmṛtam -paramāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria