Declension table of ?paramākhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramākhyā | paramākhye | paramākhyāḥ |
Vocative | paramākhye | paramākhye | paramākhyāḥ |
Accusative | paramākhyām | paramākhye | paramākhyāḥ |
Instrumental | paramākhyayā | paramākhyābhyām | paramākhyābhiḥ |
Dative | paramākhyāyai | paramākhyābhyām | paramākhyābhyaḥ |
Ablative | paramākhyāyāḥ | paramākhyābhyām | paramākhyābhyaḥ |
Genitive | paramākhyāyāḥ | paramākhyayoḥ | paramākhyāṇām |
Locative | paramākhyāyām | paramākhyayoḥ | paramākhyāsu |