Declension table of ?paramākhya

Deva

NeuterSingularDualPlural
Nominativeparamākhyam paramākhye paramākhyāṇi
Vocativeparamākhya paramākhye paramākhyāṇi
Accusativeparamākhyam paramākhye paramākhyāṇi
Instrumentalparamākhyeṇa paramākhyābhyām paramākhyaiḥ
Dativeparamākhyāya paramākhyābhyām paramākhyebhyaḥ
Ablativeparamākhyāt paramākhyābhyām paramākhyebhyaḥ
Genitiveparamākhyasya paramākhyayoḥ paramākhyāṇām
Locativeparamākhye paramākhyayoḥ paramākhyeṣu

Compound paramākhya -

Adverb -paramākhyam -paramākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria