Declension table of ?paramākhya

Deva

MasculineSingularDualPlural
Nominativeparamākhyaḥ paramākhyau paramākhyāḥ
Vocativeparamākhya paramākhyau paramākhyāḥ
Accusativeparamākhyam paramākhyau paramākhyān
Instrumentalparamākhyeṇa paramākhyābhyām paramākhyaiḥ paramākhyebhiḥ
Dativeparamākhyāya paramākhyābhyām paramākhyebhyaḥ
Ablativeparamākhyāt paramākhyābhyām paramākhyebhyaḥ
Genitiveparamākhyasya paramākhyayoḥ paramākhyāṇām
Locativeparamākhye paramākhyayoḥ paramākhyeṣu

Compound paramākhya -

Adverb -paramākhyam -paramākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria