Declension table of ?paramākṣaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramākṣaram | paramākṣare | paramākṣarāṇi |
Vocative | paramākṣara | paramākṣare | paramākṣarāṇi |
Accusative | paramākṣaram | paramākṣare | paramākṣarāṇi |
Instrumental | paramākṣareṇa | paramākṣarābhyām | paramākṣaraiḥ |
Dative | paramākṣarāya | paramākṣarābhyām | paramākṣarebhyaḥ |
Ablative | paramākṣarāt | paramākṣarābhyām | paramākṣarebhyaḥ |
Genitive | paramākṣarasya | paramākṣarayoḥ | paramākṣarāṇām |
Locative | paramākṣare | paramākṣarayoḥ | paramākṣareṣu |