Declension table of ?paramādīśvara

Deva

MasculineSingularDualPlural
Nominativeparamādīśvaraḥ paramādīśvarau paramādīśvarāḥ
Vocativeparamādīśvara paramādīśvarau paramādīśvarāḥ
Accusativeparamādīśvaram paramādīśvarau paramādīśvarān
Instrumentalparamādīśvareṇa paramādīśvarābhyām paramādīśvaraiḥ paramādīśvarebhiḥ
Dativeparamādīśvarāya paramādīśvarābhyām paramādīśvarebhyaḥ
Ablativeparamādīśvarāt paramādīśvarābhyām paramādīśvarebhyaḥ
Genitiveparamādīśvarasya paramādīśvarayoḥ paramādīśvarāṇām
Locativeparamādīśvare paramādīśvarayoḥ paramādīśvareṣu

Compound paramādīśvara -

Adverb -paramādīśvaram -paramādīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria