Declension table of ?paramāṇvaṅgaka

Deva

MasculineSingularDualPlural
Nominativeparamāṇvaṅgakaḥ paramāṇvaṅgakau paramāṇvaṅgakāḥ
Vocativeparamāṇvaṅgaka paramāṇvaṅgakau paramāṇvaṅgakāḥ
Accusativeparamāṇvaṅgakam paramāṇvaṅgakau paramāṇvaṅgakān
Instrumentalparamāṇvaṅgakena paramāṇvaṅgakābhyām paramāṇvaṅgakaiḥ paramāṇvaṅgakebhiḥ
Dativeparamāṇvaṅgakāya paramāṇvaṅgakābhyām paramāṇvaṅgakebhyaḥ
Ablativeparamāṇvaṅgakāt paramāṇvaṅgakābhyām paramāṇvaṅgakebhyaḥ
Genitiveparamāṇvaṅgakasya paramāṇvaṅgakayoḥ paramāṇvaṅgakānām
Locativeparamāṇvaṅgake paramāṇvaṅgakayoḥ paramāṇvaṅgakeṣu

Compound paramāṇvaṅgaka -

Adverb -paramāṇvaṅgakam -paramāṇvaṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria