Declension table of ?paramāṇutā

Deva

FeminineSingularDualPlural
Nominativeparamāṇutā paramāṇute paramāṇutāḥ
Vocativeparamāṇute paramāṇute paramāṇutāḥ
Accusativeparamāṇutām paramāṇute paramāṇutāḥ
Instrumentalparamāṇutayā paramāṇutābhyām paramāṇutābhiḥ
Dativeparamāṇutāyai paramāṇutābhyām paramāṇutābhyaḥ
Ablativeparamāṇutāyāḥ paramāṇutābhyām paramāṇutābhyaḥ
Genitiveparamāṇutāyāḥ paramāṇutayoḥ paramāṇutānām
Locativeparamāṇutāyām paramāṇutayoḥ paramāṇutāsu

Adverb -paramāṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria