Declension table of ?paramāṇumayī

Deva

FeminineSingularDualPlural
Nominativeparamāṇumayī paramāṇumayyau paramāṇumayyaḥ
Vocativeparamāṇumayi paramāṇumayyau paramāṇumayyaḥ
Accusativeparamāṇumayīm paramāṇumayyau paramāṇumayīḥ
Instrumentalparamāṇumayyā paramāṇumayībhyām paramāṇumayībhiḥ
Dativeparamāṇumayyai paramāṇumayībhyām paramāṇumayībhyaḥ
Ablativeparamāṇumayyāḥ paramāṇumayībhyām paramāṇumayībhyaḥ
Genitiveparamāṇumayyāḥ paramāṇumayyoḥ paramāṇumayīnām
Locativeparamāṇumayyām paramāṇumayyoḥ paramāṇumayīṣu

Compound paramāṇumayi - paramāṇumayī -

Adverb -paramāṇumayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria