Declension table of ?paramāṇumaya

Deva

NeuterSingularDualPlural
Nominativeparamāṇumayam paramāṇumaye paramāṇumayāni
Vocativeparamāṇumaya paramāṇumaye paramāṇumayāni
Accusativeparamāṇumayam paramāṇumaye paramāṇumayāni
Instrumentalparamāṇumayena paramāṇumayābhyām paramāṇumayaiḥ
Dativeparamāṇumayāya paramāṇumayābhyām paramāṇumayebhyaḥ
Ablativeparamāṇumayāt paramāṇumayābhyām paramāṇumayebhyaḥ
Genitiveparamāṇumayasya paramāṇumayayoḥ paramāṇumayānām
Locativeparamāṇumaye paramāṇumayayoḥ paramāṇumayeṣu

Compound paramāṇumaya -

Adverb -paramāṇumayam -paramāṇumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria