Declension table of ?paramāṇumaya

Deva

MasculineSingularDualPlural
Nominativeparamāṇumayaḥ paramāṇumayau paramāṇumayāḥ
Vocativeparamāṇumaya paramāṇumayau paramāṇumayāḥ
Accusativeparamāṇumayam paramāṇumayau paramāṇumayān
Instrumentalparamāṇumayena paramāṇumayābhyām paramāṇumayaiḥ paramāṇumayebhiḥ
Dativeparamāṇumayāya paramāṇumayābhyām paramāṇumayebhyaḥ
Ablativeparamāṇumayāt paramāṇumayābhyām paramāṇumayebhyaḥ
Genitiveparamāṇumayasya paramāṇumayayoḥ paramāṇumayānām
Locativeparamāṇumaye paramāṇumayayoḥ paramāṇumayeṣu

Compound paramāṇumaya -

Adverb -paramāṇumayam -paramāṇumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria