Declension table of ?paramāṇukāraṇavāda

Deva

MasculineSingularDualPlural
Nominativeparamāṇukāraṇavādaḥ paramāṇukāraṇavādau paramāṇukāraṇavādāḥ
Vocativeparamāṇukāraṇavāda paramāṇukāraṇavādau paramāṇukāraṇavādāḥ
Accusativeparamāṇukāraṇavādam paramāṇukāraṇavādau paramāṇukāraṇavādān
Instrumentalparamāṇukāraṇavādena paramāṇukāraṇavādābhyām paramāṇukāraṇavādaiḥ paramāṇukāraṇavādebhiḥ
Dativeparamāṇukāraṇavādāya paramāṇukāraṇavādābhyām paramāṇukāraṇavādebhyaḥ
Ablativeparamāṇukāraṇavādāt paramāṇukāraṇavādābhyām paramāṇukāraṇavādebhyaḥ
Genitiveparamāṇukāraṇavādasya paramāṇukāraṇavādayoḥ paramāṇukāraṇavādānām
Locativeparamāṇukāraṇavāde paramāṇukāraṇavādayoḥ paramāṇukāraṇavādeṣu

Compound paramāṇukāraṇavāda -

Adverb -paramāṇukāraṇavādam -paramāṇukāraṇavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria