Declension table of ?paralokavaha

Deva

NeuterSingularDualPlural
Nominativeparalokavaham paralokavahe paralokavahāni
Vocativeparalokavaha paralokavahe paralokavahāni
Accusativeparalokavaham paralokavahe paralokavahāni
Instrumentalparalokavahena paralokavahābhyām paralokavahaiḥ
Dativeparalokavahāya paralokavahābhyām paralokavahebhyaḥ
Ablativeparalokavahāt paralokavahābhyām paralokavahebhyaḥ
Genitiveparalokavahasya paralokavahayoḥ paralokavahānām
Locativeparalokavahe paralokavahayoḥ paralokavaheṣu

Compound paralokavaha -

Adverb -paralokavaham -paralokavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria