Declension table of ?paralokavaha

Deva

MasculineSingularDualPlural
Nominativeparalokavahaḥ paralokavahau paralokavahāḥ
Vocativeparalokavaha paralokavahau paralokavahāḥ
Accusativeparalokavaham paralokavahau paralokavahān
Instrumentalparalokavahena paralokavahābhyām paralokavahaiḥ
Dativeparalokavahāya paralokavahābhyām paralokavahebhyaḥ
Ablativeparalokavahāt paralokavahābhyām paralokavahebhyaḥ
Genitiveparalokavahasya paralokavahayoḥ paralokavahānām
Locativeparalokavahe paralokavahayoḥ paralokavaheṣu

Compound paralokavaha -

Adverb -paralokavaham -paralokavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria