Declension table of ?paralokasthāna

Deva

NeuterSingularDualPlural
Nominativeparalokasthānam paralokasthāne paralokasthānāni
Vocativeparalokasthāna paralokasthāne paralokasthānāni
Accusativeparalokasthānam paralokasthāne paralokasthānāni
Instrumentalparalokasthānena paralokasthānābhyām paralokasthānaiḥ
Dativeparalokasthānāya paralokasthānābhyām paralokasthānebhyaḥ
Ablativeparalokasthānāt paralokasthānābhyām paralokasthānebhyaḥ
Genitiveparalokasthānasya paralokasthānayoḥ paralokasthānānām
Locativeparalokasthāne paralokasthānayoḥ paralokasthāneṣu

Compound paralokasthāna -

Adverb -paralokasthānam -paralokasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria