Declension table of ?parakrama

Deva

MasculineSingularDualPlural
Nominativeparakramaḥ parakramau parakramāḥ
Vocativeparakrama parakramau parakramāḥ
Accusativeparakramam parakramau parakramān
Instrumentalparakrameṇa parakramābhyām parakramaiḥ parakramebhiḥ
Dativeparakramāya parakramābhyām parakramebhyaḥ
Ablativeparakramāt parakramābhyām parakramebhyaḥ
Genitiveparakramasya parakramayoḥ parakramāṇām
Locativeparakrame parakramayoḥ parakrameṣu

Compound parakrama -

Adverb -parakramam -parakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria