Declension table of ?parakrāntiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parakrāntiḥ | parakrāntī | parakrāntayaḥ |
Vocative | parakrānte | parakrāntī | parakrāntayaḥ |
Accusative | parakrāntim | parakrāntī | parakrāntīḥ |
Instrumental | parakrāntyā | parakrāntibhyām | parakrāntibhiḥ |
Dative | parakrāntyai parakrāntaye | parakrāntibhyām | parakrāntibhyaḥ |
Ablative | parakrāntyāḥ parakrānteḥ | parakrāntibhyām | parakrāntibhyaḥ |
Genitive | parakrāntyāḥ parakrānteḥ | parakrāntyoḥ | parakrāntīnām |
Locative | parakrāntyām parakrāntau | parakrāntyoḥ | parakrāntiṣu |