Declension table of ?parakīyatā

Deva

FeminineSingularDualPlural
Nominativeparakīyatā parakīyate parakīyatāḥ
Vocativeparakīyate parakīyate parakīyatāḥ
Accusativeparakīyatām parakīyate parakīyatāḥ
Instrumentalparakīyatayā parakīyatābhyām parakīyatābhiḥ
Dativeparakīyatāyai parakīyatābhyām parakīyatābhyaḥ
Ablativeparakīyatāyāḥ parakīyatābhyām parakīyatābhyaḥ
Genitiveparakīyatāyāḥ parakīyatayoḥ parakīyatānām
Locativeparakīyatāyām parakīyatayoḥ parakīyatāsu

Adverb -parakīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria