Declension table of ?parakīyanipāna

Deva

NeuterSingularDualPlural
Nominativeparakīyanipānam parakīyanipāne parakīyanipānāni
Vocativeparakīyanipāna parakīyanipāne parakīyanipānāni
Accusativeparakīyanipānam parakīyanipāne parakīyanipānāni
Instrumentalparakīyanipānena parakīyanipānābhyām parakīyanipānaiḥ
Dativeparakīyanipānāya parakīyanipānābhyām parakīyanipānebhyaḥ
Ablativeparakīyanipānāt parakīyanipānābhyām parakīyanipānebhyaḥ
Genitiveparakīyanipānasya parakīyanipānayoḥ parakīyanipānānām
Locativeparakīyanipāne parakīyanipānayoḥ parakīyanipāneṣu

Compound parakīyanipāna -

Adverb -parakīyanipānam -parakīyanipānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria