Declension table of ?parakīyātva

Deva

NeuterSingularDualPlural
Nominativeparakīyātvam parakīyātve parakīyātvāni
Vocativeparakīyātva parakīyātve parakīyātvāni
Accusativeparakīyātvam parakīyātve parakīyātvāni
Instrumentalparakīyātvena parakīyātvābhyām parakīyātvaiḥ
Dativeparakīyātvāya parakīyātvābhyām parakīyātvebhyaḥ
Ablativeparakīyātvāt parakīyātvābhyām parakīyātvebhyaḥ
Genitiveparakīyātvasya parakīyātvayoḥ parakīyātvānām
Locativeparakīyātve parakīyātvayoḥ parakīyātveṣu

Compound parakīyātva -

Adverb -parakīyātvam -parakīyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria