Declension table of ?parakhātaka

Deva

NeuterSingularDualPlural
Nominativeparakhātakam parakhātake parakhātakāni
Vocativeparakhātaka parakhātake parakhātakāni
Accusativeparakhātakam parakhātake parakhātakāni
Instrumentalparakhātakena parakhātakābhyām parakhātakaiḥ
Dativeparakhātakāya parakhātakābhyām parakhātakebhyaḥ
Ablativeparakhātakāt parakhātakābhyām parakhātakebhyaḥ
Genitiveparakhātakasya parakhātakayoḥ parakhātakānām
Locativeparakhātake parakhātakayoḥ parakhātakeṣu

Compound parakhātaka -

Adverb -parakhātakam -parakhātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria