Declension table of ?parakaragata

Deva

NeuterSingularDualPlural
Nominativeparakaragatam parakaragate parakaragatāni
Vocativeparakaragata parakaragate parakaragatāni
Accusativeparakaragatam parakaragate parakaragatāni
Instrumentalparakaragatena parakaragatābhyām parakaragataiḥ
Dativeparakaragatāya parakaragatābhyām parakaragatebhyaḥ
Ablativeparakaragatāt parakaragatābhyām parakaragatebhyaḥ
Genitiveparakaragatasya parakaragatayoḥ parakaragatānām
Locativeparakaragate parakaragatayoḥ parakaragateṣu

Compound parakaragata -

Adverb -parakaragatam -parakaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria