Declension table of ?parakalatrābhigamana

Deva

NeuterSingularDualPlural
Nominativeparakalatrābhigamanam parakalatrābhigamane parakalatrābhigamanāni
Vocativeparakalatrābhigamana parakalatrābhigamane parakalatrābhigamanāni
Accusativeparakalatrābhigamanam parakalatrābhigamane parakalatrābhigamanāni
Instrumentalparakalatrābhigamanena parakalatrābhigamanābhyām parakalatrābhigamanaiḥ
Dativeparakalatrābhigamanāya parakalatrābhigamanābhyām parakalatrābhigamanebhyaḥ
Ablativeparakalatrābhigamanāt parakalatrābhigamanābhyām parakalatrābhigamanebhyaḥ
Genitiveparakalatrābhigamanasya parakalatrābhigamanayoḥ parakalatrābhigamanānām
Locativeparakalatrābhigamane parakalatrābhigamanayoḥ parakalatrābhigamaneṣu

Compound parakalatrābhigamana -

Adverb -parakalatrābhigamanam -parakalatrābhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria