Declension table of ?parakālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parakālā | parakāle | parakālāḥ |
Vocative | parakāle | parakāle | parakālāḥ |
Accusative | parakālām | parakāle | parakālāḥ |
Instrumental | parakālayā | parakālābhyām | parakālābhiḥ |
Dative | parakālāyai | parakālābhyām | parakālābhyaḥ |
Ablative | parakālāyāḥ | parakālābhyām | parakālābhyaḥ |
Genitive | parakālāyāḥ | parakālayoḥ | parakālānām |
Locative | parakālāyām | parakālayoḥ | parakālāsu |