Declension table of ?parakṣetra

Deva

NeuterSingularDualPlural
Nominativeparakṣetram parakṣetre parakṣetrāṇi
Vocativeparakṣetra parakṣetre parakṣetrāṇi
Accusativeparakṣetram parakṣetre parakṣetrāṇi
Instrumentalparakṣetreṇa parakṣetrābhyām parakṣetraiḥ
Dativeparakṣetrāya parakṣetrābhyām parakṣetrebhyaḥ
Ablativeparakṣetrāt parakṣetrābhyām parakṣetrebhyaḥ
Genitiveparakṣetrasya parakṣetrayoḥ parakṣetrāṇām
Locativeparakṣetre parakṣetrayoḥ parakṣetreṣu

Compound parakṣetra -

Adverb -parakṣetram -parakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria