Declension table of ?parakṛtyapakṣa

Deva

MasculineSingularDualPlural
Nominativeparakṛtyapakṣaḥ parakṛtyapakṣau parakṛtyapakṣāḥ
Vocativeparakṛtyapakṣa parakṛtyapakṣau parakṛtyapakṣāḥ
Accusativeparakṛtyapakṣam parakṛtyapakṣau parakṛtyapakṣān
Instrumentalparakṛtyapakṣeṇa parakṛtyapakṣābhyām parakṛtyapakṣaiḥ parakṛtyapakṣebhiḥ
Dativeparakṛtyapakṣāya parakṛtyapakṣābhyām parakṛtyapakṣebhyaḥ
Ablativeparakṛtyapakṣāt parakṛtyapakṣābhyām parakṛtyapakṣebhyaḥ
Genitiveparakṛtyapakṣasya parakṛtyapakṣayoḥ parakṛtyapakṣāṇām
Locativeparakṛtyapakṣe parakṛtyapakṣayoḥ parakṛtyapakṣeṣu

Compound parakṛtyapakṣa -

Adverb -parakṛtyapakṣam -parakṛtyapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria