Declension table of ?parajñānamaya

Deva

NeuterSingularDualPlural
Nominativeparajñānamayam parajñānamaye parajñānamayāni
Vocativeparajñānamaya parajñānamaye parajñānamayāni
Accusativeparajñānamayam parajñānamaye parajñānamayāni
Instrumentalparajñānamayena parajñānamayābhyām parajñānamayaiḥ
Dativeparajñānamayāya parajñānamayābhyām parajñānamayebhyaḥ
Ablativeparajñānamayāt parajñānamayābhyām parajñānamayebhyaḥ
Genitiveparajñānamayasya parajñānamayayoḥ parajñānamayānām
Locativeparajñānamaye parajñānamayayoḥ parajñānamayeṣu

Compound parajñānamaya -

Adverb -parajñānamayam -parajñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria