Declension table of ?parajanmikā

Deva

FeminineSingularDualPlural
Nominativeparajanmikā parajanmike parajanmikāḥ
Vocativeparajanmike parajanmike parajanmikāḥ
Accusativeparajanmikām parajanmike parajanmikāḥ
Instrumentalparajanmikayā parajanmikābhyām parajanmikābhiḥ
Dativeparajanmikāyai parajanmikābhyām parajanmikābhyaḥ
Ablativeparajanmikāyāḥ parajanmikābhyām parajanmikābhyaḥ
Genitiveparajanmikāyāḥ parajanmikayoḥ parajanmikānām
Locativeparajanmikāyām parajanmikayoḥ parajanmikāsu

Adverb -parajanmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria