Declension table of ?paraidhita

Deva

MasculineSingularDualPlural
Nominativeparaidhitaḥ paraidhitau paraidhitāḥ
Vocativeparaidhita paraidhitau paraidhitāḥ
Accusativeparaidhitam paraidhitau paraidhitān
Instrumentalparaidhitena paraidhitābhyām paraidhitaiḥ paraidhitebhiḥ
Dativeparaidhitāya paraidhitābhyām paraidhitebhyaḥ
Ablativeparaidhitāt paraidhitābhyām paraidhitebhyaḥ
Genitiveparaidhitasya paraidhitayoḥ paraidhitānām
Locativeparaidhite paraidhitayoḥ paraidhiteṣu

Compound paraidhita -

Adverb -paraidhitam -paraidhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria