Declension table of ?parahitasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeparahitasaṃhitā parahitasaṃhite parahitasaṃhitāḥ
Vocativeparahitasaṃhite parahitasaṃhite parahitasaṃhitāḥ
Accusativeparahitasaṃhitām parahitasaṃhite parahitasaṃhitāḥ
Instrumentalparahitasaṃhitayā parahitasaṃhitābhyām parahitasaṃhitābhiḥ
Dativeparahitasaṃhitāyai parahitasaṃhitābhyām parahitasaṃhitābhyaḥ
Ablativeparahitasaṃhitāyāḥ parahitasaṃhitābhyām parahitasaṃhitābhyaḥ
Genitiveparahitasaṃhitāyāḥ parahitasaṃhitayoḥ parahitasaṃhitānām
Locativeparahitasaṃhitāyām parahitasaṃhitayoḥ parahitasaṃhitāsu

Adverb -parahitasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria