Declension table of ?parahitasaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parahitasaṃhitā | parahitasaṃhite | parahitasaṃhitāḥ |
Vocative | parahitasaṃhite | parahitasaṃhite | parahitasaṃhitāḥ |
Accusative | parahitasaṃhitām | parahitasaṃhite | parahitasaṃhitāḥ |
Instrumental | parahitasaṃhitayā | parahitasaṃhitābhyām | parahitasaṃhitābhiḥ |
Dative | parahitasaṃhitāyai | parahitasaṃhitābhyām | parahitasaṃhitābhyaḥ |
Ablative | parahitasaṃhitāyāḥ | parahitasaṃhitābhyām | parahitasaṃhitābhyaḥ |
Genitive | parahitasaṃhitāyāḥ | parahitasaṃhitayoḥ | parahitasaṃhitānām |
Locative | parahitasaṃhitāyām | parahitasaṃhitayoḥ | parahitasaṃhitāsu |