Declension table of ?parahitagranthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parahitagranthaḥ | parahitagranthau | parahitagranthāḥ |
Vocative | parahitagrantha | parahitagranthau | parahitagranthāḥ |
Accusative | parahitagrantham | parahitagranthau | parahitagranthān |
Instrumental | parahitagranthena | parahitagranthābhyām | parahitagranthaiḥ parahitagranthebhiḥ |
Dative | parahitagranthāya | parahitagranthābhyām | parahitagranthebhyaḥ |
Ablative | parahitagranthāt | parahitagranthābhyām | parahitagranthebhyaḥ |
Genitive | parahitagranthasya | parahitagranthayoḥ | parahitagranthānām |
Locative | parahitagranthe | parahitagranthayoḥ | parahitagrantheṣu |