Declension table of ?parahitagrantha

Deva

MasculineSingularDualPlural
Nominativeparahitagranthaḥ parahitagranthau parahitagranthāḥ
Vocativeparahitagrantha parahitagranthau parahitagranthāḥ
Accusativeparahitagrantham parahitagranthau parahitagranthān
Instrumentalparahitagranthena parahitagranthābhyām parahitagranthaiḥ parahitagranthebhiḥ
Dativeparahitagranthāya parahitagranthābhyām parahitagranthebhyaḥ
Ablativeparahitagranthāt parahitagranthābhyām parahitagranthebhyaḥ
Genitiveparahitagranthasya parahitagranthayoḥ parahitagranthānām
Locativeparahitagranthe parahitagranthayoḥ parahitagrantheṣu

Compound parahitagrantha -

Adverb -parahitagrantham -parahitagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria