Declension table of ?parahan

Deva

MasculineSingularDualPlural
Nominativeparahā parahaṇau parahaṇaḥ
Vocativeparahan parahaṇau parahaṇaḥ
Accusativeparahaṇam parahaṇau paraghnaḥ
Instrumentalparaghnā parahabhyām parahabhiḥ
Dativeparaghne parahabhyām parahabhyaḥ
Ablativeparaghnaḥ parahabhyām parahabhyaḥ
Genitiveparaghnaḥ paraghnoḥ paraghnām
Locativeparahaṇi paraghni paraghnoḥ parahasu

Adverb -parahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria