Declension table of ?paraguṇagrāhinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraguṇagrāhinī | paraguṇagrāhinyau | paraguṇagrāhinyaḥ |
Vocative | paraguṇagrāhini | paraguṇagrāhinyau | paraguṇagrāhinyaḥ |
Accusative | paraguṇagrāhinīm | paraguṇagrāhinyau | paraguṇagrāhinīḥ |
Instrumental | paraguṇagrāhinyā | paraguṇagrāhinībhyām | paraguṇagrāhinībhiḥ |
Dative | paraguṇagrāhinyai | paraguṇagrāhinībhyām | paraguṇagrāhinībhyaḥ |
Ablative | paraguṇagrāhinyāḥ | paraguṇagrāhinībhyām | paraguṇagrāhinībhyaḥ |
Genitive | paraguṇagrāhinyāḥ | paraguṇagrāhinyoḥ | paraguṇagrāhinīnām |
Locative | paraguṇagrāhinyām | paraguṇagrāhinyoḥ | paraguṇagrāhinīṣu |