Declension table of ?paraguṇa

Deva

NeuterSingularDualPlural
Nominativeparaguṇam paraguṇe paraguṇāni
Vocativeparaguṇa paraguṇe paraguṇāni
Accusativeparaguṇam paraguṇe paraguṇāni
Instrumentalparaguṇena paraguṇābhyām paraguṇaiḥ
Dativeparaguṇāya paraguṇābhyām paraguṇebhyaḥ
Ablativeparaguṇāt paraguṇābhyām paraguṇebhyaḥ
Genitiveparaguṇasya paraguṇayoḥ paraguṇānām
Locativeparaguṇe paraguṇayoḥ paraguṇeṣu

Compound paraguṇa -

Adverb -paraguṇam -paraguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria