Declension table of ?paraguṇa

Deva

MasculineSingularDualPlural
Nominativeparaguṇaḥ paraguṇau paraguṇāḥ
Vocativeparaguṇa paraguṇau paraguṇāḥ
Accusativeparaguṇam paraguṇau paraguṇān
Instrumentalparaguṇena paraguṇābhyām paraguṇaiḥ paraguṇebhiḥ
Dativeparaguṇāya paraguṇābhyām paraguṇebhyaḥ
Ablativeparaguṇāt paraguṇābhyām paraguṇebhyaḥ
Genitiveparaguṇasya paraguṇayoḥ paraguṇānām
Locativeparaguṇe paraguṇayoḥ paraguṇeṣu

Compound paraguṇa -

Adverb -paraguṇam -paraguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria