Declension table of ?paraglāni

Deva

FeminineSingularDualPlural
Nominativeparaglāniḥ paraglānī paraglānayaḥ
Vocativeparaglāne paraglānī paraglānayaḥ
Accusativeparaglānim paraglānī paraglānīḥ
Instrumentalparaglānyā paraglānibhyām paraglānibhiḥ
Dativeparaglānyai paraglānaye paraglānibhyām paraglānibhyaḥ
Ablativeparaglānyāḥ paraglāneḥ paraglānibhyām paraglānibhyaḥ
Genitiveparaglānyāḥ paraglāneḥ paraglānyoḥ paraglānīnām
Locativeparaglānyām paraglānau paraglānyoḥ paraglāniṣu

Compound paraglāni -

Adverb -paraglāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria